Original

सौभ्रात्रं चैव मे त्वत्तो न कदाचित्प्रहास्यति ।पुष्कर त्वं हि मे भ्राता संजीवस्व शतं समाः ॥ २३ ॥

Segmented

सौभ्रात्रम् च एव मे त्वत्तो न कदाचित् प्रहास्यति पुष्कर त्वम् हि मे भ्राता संजीवस्व शतम् समाः

Analysis

Word Lemma Parse
सौभ्रात्रम् सौभ्रात्र pos=n,g=n,c=1,n=s
pos=i
एव एव pos=i
मे मद् pos=n,g=,c=6,n=s
त्वत्तो त्वद् pos=n,g=m,c=5,n=s
pos=i
कदाचित् कदाचिद् pos=i
प्रहास्यति प्रहा pos=v,p=3,n=s,l=lrt
पुष्कर पुष्कर pos=n,g=m,c=8,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
भ्राता भ्रातृ pos=n,g=m,c=1,n=s
संजीवस्व संजीव् pos=v,p=2,n=s,l=lot
शतम् शत pos=n,g=n,c=2,n=s
समाः समा pos=n,g=f,c=2,n=p