Original

यथासुखं त्वं जीवस्व प्राणानभ्युत्सृजामि ते ।तथैव च मम प्रीतिस्त्वयि वीर न संशयः ॥ २२ ॥

Segmented

यथासुखम् त्वम् जीवस्व प्राणान् अभ्युत्सृजामि ते तथा एव च मम प्रीतिस् त्वयि वीर न संशयः

Analysis

Word Lemma Parse
यथासुखम् यथासुखम् pos=i
त्वम् त्व pos=n,g=n,c=1,n=s
जीवस्व जीव् pos=v,p=2,n=s,l=lot
प्राणान् प्राण pos=n,g=m,c=2,n=p
अभ्युत्सृजामि अभ्युत्सृज् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
तथा तथा pos=i
एव एव pos=i
pos=i
मम मद् pos=n,g=,c=6,n=s
प्रीतिस् प्रीति pos=n,g=f,c=1,n=s
त्वयि त्वद् pos=n,g=,c=7,n=s
वीर वीर pos=n,g=m,c=8,n=s
pos=i
संशयः संशय pos=n,g=m,c=1,n=s