Original

न तत्त्वया कृतं कर्म येनाहं निर्जितः पुरा ।कलिना तत्कृतं कर्म त्वं तु मूढ न बुध्यसे ।नाहं परकृतं दोषं त्वय्याधास्ये कथंचन ॥ २१ ॥

Segmented

न तत् त्वया कृतम् कर्म येन अहम् निर्जितः पुरा कलिना तत् कृतम् कर्म त्वम् तु मूढ न बुध्यसे न अहम् पर-कृतम् दोषम् त्वे आधास्ये कथंचन

Analysis

Word Lemma Parse
pos=i
तत् तद् pos=n,g=n,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
येन यद् pos=n,g=n,c=3,n=s
अहम् मद् pos=n,g=,c=1,n=s
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
कलिना कलि pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
कर्म कर्मन् pos=n,g=n,c=1,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
तु तु pos=i
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
pos=i
बुध्यसे बुध् pos=v,p=2,n=s,l=lat
pos=i
अहम् मद् pos=n,g=,c=1,n=s
पर पर pos=n,comp=y
कृतम् कृ pos=va,g=m,c=2,n=s,f=part
दोषम् दोष pos=n,g=m,c=2,n=s
त्वे त्वद् pos=n,g=,c=7,n=s
आधास्ये आधा pos=v,p=1,n=s,l=lrt
कथंचन कथंचन pos=i