Original

वैदर्भी न त्वया शक्या राजापसद वीक्षितुम् ।तस्यास्त्वं सपरीवारो मूढ दासत्वमागतः ॥ २० ॥

Segmented

वैदर्भी न त्वया शक्या राज-अपसद वीक्षितुम् तस्यास् त्वम् स परीवारः मूढ दास-त्वम् आगतः

Analysis

Word Lemma Parse
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
pos=i
त्वया त्वद् pos=n,g=,c=3,n=s
शक्या शक्य pos=a,g=f,c=1,n=s
राज राजन् pos=n,comp=y
अपसद अपसद pos=n,g=m,c=8,n=s
वीक्षितुम् वीक्ष् pos=vi
तस्यास् तद् pos=n,g=f,c=6,n=s
त्वम् त्वद् pos=n,g=,c=1,n=s
pos=i
परीवारः परीवार pos=n,g=m,c=1,n=s
मूढ मुह् pos=va,g=m,c=8,n=s,f=part
दास दास pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
आगतः आगम् pos=va,g=m,c=1,n=s,f=part