Original

रथेनैकेन शुभ्रेण दन्तिभिः परिषोडशैः ।पञ्चाशद्भिर्हयैश्चैव षट्शतैश्च पदातिभिः ॥ २ ॥

Segmented

रथेन एकेन शुभ्रेण दन्तिभिः परिषोडशैः हयैः च एव षट्शतैः च पदातिभिः

Analysis

Word Lemma Parse
रथेन रथ pos=n,g=m,c=3,n=s
एकेन एक pos=n,g=m,c=3,n=s
शुभ्रेण शुभ्र pos=a,g=m,c=3,n=s
दन्तिभिः दन्तिन् pos=n,g=m,c=3,n=p
परिषोडशैः परिषोडश pos=a,g=m,c=3,n=p
हयैः हय pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
षट्शतैः षट्शत pos=n,g=n,c=3,n=p
pos=i
पदातिभिः पदातिन् pos=a,g=m,c=3,n=p