Original

जित्वा च पुष्करं राजा प्रहसन्निदमब्रवीत् ।मम सर्वमिदं राज्यमव्यग्रं हतकण्टकम् ॥ १९ ॥

Segmented

जित्वा च पुष्करम् राजा प्रहसन्न् इदम् अब्रवीत् मम सर्वम् इदम् राज्यम् अव्यग्रम् हत-कण्टकम्

Analysis

Word Lemma Parse
जित्वा जि pos=vi
pos=i
पुष्करम् पुष्कर pos=n,g=m,c=2,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
मम मद् pos=n,g=,c=6,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
इदम् इदम् pos=n,g=n,c=1,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
अव्यग्रम् अव्यग्र pos=a,g=n,c=1,n=s
हत हन् pos=va,comp=y,f=part
कण्टकम् कण्टक pos=n,g=n,c=1,n=s