Original

ततः प्रावर्तत द्यूतं पुष्करस्य नलस्य च ।एकपाणेन भद्रं ते नलेन स पराजितः ।सरत्नकोशनिचयः प्राणेन पणितोऽपि च ॥ १८ ॥

Segmented

ततः प्रावर्तत द्यूतम् पुष्करस्य नलस्य च एक-पाणेन भद्रम् ते नलेन स पराजितः स रत्न-कोश-निचयः प्राणेन पणितो ऽपि च

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रावर्तत प्रवृत् pos=v,p=3,n=s,l=lan
द्यूतम् द्यूत pos=n,g=n,c=2,n=s
पुष्करस्य पुष्कर pos=n,g=m,c=6,n=s
नलस्य नल pos=n,g=m,c=6,n=s
pos=i
एक एक pos=n,comp=y
पाणेन पाण pos=n,g=m,c=3,n=s
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
नलेन नल pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
पराजितः पराजि pos=va,g=m,c=1,n=s,f=part
pos=i
रत्न रत्न pos=n,comp=y
कोश कोश pos=n,comp=y
निचयः निचय pos=n,g=m,c=1,n=s
प्राणेन प्राण pos=n,g=m,c=3,n=s
पणितो पणय् pos=va,g=m,c=1,n=s,f=part
ऽपि अपि pos=i
pos=i