Original

स्मयंस्तु रोषताम्राक्षस्तमुवाच ततो नृपः ।पणावः किं व्याहरसे जित्वा वै व्याहरिष्यसि ॥ १७ ॥

Segmented

स्मयंस् तु रोष-ताम्र-अक्षः तम् उवाच ततो नृपः पणावः किम् व्याहरसे जित्वा वै व्याहरिष्यसि

Analysis

Word Lemma Parse
स्मयंस् स्मि pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
रोष रोष pos=n,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षः अक्ष pos=n,g=m,c=1,n=s
तम् तद् pos=n,g=m,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
नृपः नृप pos=n,g=m,c=1,n=s
पणावः पण् pos=v,p=1,n=d,l=lat
किम् pos=n,g=n,c=2,n=s
व्याहरसे व्याहृ pos=v,p=2,n=s,l=lat
जित्वा जि pos=vi
वै वै pos=i
व्याहरिष्यसि व्याहृ pos=v,p=2,n=s,l=lrt