Original

श्रुत्वा तु तस्य ता वाचो बह्वबद्धप्रलापिनः ।इयेष स शिरश्छेत्तुं खड्गेन कुपितो नलः ॥ १६ ॥

Segmented

श्रुत्वा तु तस्य ता वाचो बहु-अबद्ध-प्रलापिन् इयेष स शिरः छेत्तुम् खड्गेन कुपितो नलः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
ता तद् pos=n,g=f,c=2,n=p
वाचो वाच् pos=n,g=f,c=2,n=p
बहु बहु pos=a,comp=y
अबद्ध अबद्ध pos=a,comp=y
प्रलापिन् प्रलापिन् pos=a,g=m,c=2,n=p
इयेष इष् pos=v,p=3,n=s,l=lit
तद् pos=n,g=m,c=1,n=s
शिरः शिरस् pos=n,g=n,c=2,n=s
छेत्तुम् छिद् pos=vi
खड्गेन खड्ग pos=n,g=m,c=3,n=s
कुपितो कुप् pos=va,g=m,c=1,n=s,f=part
नलः नल pos=n,g=m,c=1,n=s