Original

जित्वा त्वद्य वरारोहां दमयन्तीमनिन्दिताम् ।कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि ॥ १५ ॥

Segmented

जित्वा तु अद्य वरारोहाम् दमयन्तीम् अनिन्दिताम् कृतकृत्यो भविष्यामि सा हि मे नित्यशो हृदि

Analysis

Word Lemma Parse
जित्वा जि pos=vi
तु तु pos=i
अद्य अद्य pos=i
वरारोहाम् वरारोह pos=a,g=f,c=2,n=s
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
अनिन्दिताम् अनिन्दित pos=a,g=f,c=2,n=s
कृतकृत्यो कृतकृत्य pos=a,g=m,c=1,n=s
भविष्यामि भू pos=v,p=1,n=s,l=lrt
सा तद् pos=n,g=f,c=1,n=s
हि हि pos=i
मे मद् pos=n,g=,c=6,n=s
नित्यशो नित्यशस् pos=i
हृदि हृद् pos=n,g=n,c=7,n=s