Original

धनेनानेन वैदर्भी जितेन समलंकृता ।मामुपस्थास्यति व्यक्तं दिवि शक्रमिवाप्सराः ॥ १३ ॥

Segmented

धनेन अनेन वैदर्भी जितेन समलंकृता माम् उपस्थास्यति व्यक्तम् दिवि शक्रम् इव अप्सरा

Analysis

Word Lemma Parse
धनेन धन pos=n,g=n,c=3,n=s
अनेन इदम् pos=n,g=n,c=3,n=s
वैदर्भी वैदर्भी pos=n,g=f,c=1,n=s
जितेन जि pos=va,g=n,c=3,n=s,f=part
समलंकृता समलंकृ pos=va,g=f,c=1,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
उपस्थास्यति उपस्था pos=v,p=3,n=s,l=lrt
व्यक्तम् व्यक्त pos=a,g=m,c=2,n=s
दिवि दिव् pos=n,g=m,c=7,n=s
शक्रम् शक्र pos=n,g=m,c=2,n=s
इव इव pos=i
अप्सरा अप्सरस् pos=n,g=f,c=1,n=s