Original

दिष्ट्या त्वयार्जितं वित्तं प्रतिपाणाय नैषध ।दिष्ट्या च दुष्कृतं कर्म दमयन्त्याः क्षयं गतम् ।दिष्ट्या च ध्रियसे राजन्सदारोऽरिनिबर्हण ॥ १२ ॥

Segmented

दिष्ट्या त्वया अर्जितम् वित्तम् प्रतिपाणाय नैषध दिष्ट्या च दुष्कृतम् कर्म दमयन्त्याः क्षयम् गतम् दिष्ट्या च ध्रियसे राजन् स दारः अरि-निबर्हणैः

Analysis

Word Lemma Parse
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
अर्जितम् अर्जय् pos=va,g=n,c=1,n=s,f=part
वित्तम् वित्त pos=n,g=n,c=1,n=s
प्रतिपाणाय प्रतिपाण pos=n,g=m,c=4,n=s
नैषध नैषध pos=n,g=m,c=8,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
दुष्कृतम् दुष्कृत pos=a,g=n,c=1,n=s
कर्म कर्मन् pos=n,g=n,c=1,n=s
दमयन्त्याः दमयन्ती pos=n,g=f,c=6,n=s
क्षयम् क्षय pos=n,g=m,c=2,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
pos=i
ध्रियसे धृ pos=v,p=2,n=s,l=lat
राजन् राजन् pos=n,g=m,c=8,n=s
pos=i
दारः दार pos=n,g=m,c=1,n=s
अरि अरि pos=n,comp=y
निबर्हणैः निबर्हण pos=a,g=m,c=8,n=s