Original

नैषधेनैवमुक्तस्तु पुष्करः प्रहसन्निव ।ध्रुवमात्मजयं मत्वा प्रत्याह पृथिवीपतिम् ॥ ११ ॥

Segmented

नैषधेन एवम् उक्तस् तु पुष्करः प्रहसन्न् इव ध्रुवम् आत्म-जयम् मत्वा प्रत्याह पृथिवीपतिम्

Analysis

Word Lemma Parse
नैषधेन नैषध pos=n,g=m,c=3,n=s
एवम् एवम् pos=i
उक्तस् वच् pos=va,g=m,c=1,n=s,f=part
तु तु pos=i
पुष्करः पुष्कर pos=n,g=m,c=1,n=s
प्रहसन्न् प्रहस् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
ध्रुवम् ध्रुव pos=a,g=m,c=2,n=s
आत्म आत्मन् pos=n,comp=y
जयम् जय pos=n,g=m,c=2,n=s
मत्वा मन् pos=vi
प्रत्याह प्रत्यह् pos=v,p=3,n=s,l=lit
पृथिवीपतिम् पृथिवीपति pos=n,g=m,c=2,n=s