Original

द्वयोरेकतरे बुद्धिः क्रियतामद्य पुष्कर ।कैतवेनाक्षवत्यां वा युद्धे वा नम्यतां धनुः ॥ १० ॥

Segmented

द्वयोः एकतरे बुद्धिः क्रियताम् अद्य पुष्कर कैतवेन अक्षवत्याम् वा युद्धे वा नम्यताम् धनुः

Analysis

Word Lemma Parse
द्वयोः द्वि pos=n,g=m,c=7,n=d
एकतरे एकतर pos=a,g=m,c=7,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
क्रियताम् कृ pos=v,p=3,n=s,l=lot
अद्य अद्य pos=i
पुष्कर पुष्कर pos=n,g=m,c=8,n=s
कैतवेन कैतव pos=n,g=n,c=3,n=s
अक्षवत्याम् अक्षवती pos=n,g=f,c=7,n=s
वा वा pos=i
युद्धे युद्ध pos=n,g=n,c=7,n=s
वा वा pos=i
नम्यताम् नम् pos=v,p=3,n=s,l=lot
धनुः धनुस् pos=n,g=n,c=1,n=s