Original

तमानाय्य नलो राजा क्षमयामास पार्थिवम् ।स च तं क्षमयामास हेतुभिर्बुद्धिसंमतः ॥ ९ ॥

Segmented

तम् आनाय्य नलो राजा क्षमयामास पार्थिवम् स च तम् क्षमयामास हेतुभिः बुद्धि-संमतः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
आनाय्य आनायय् pos=vi
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
क्षमयामास क्षमय् pos=v,p=3,n=s,l=lit
पार्थिवम् पार्थिव pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
क्षमयामास क्षमय् pos=v,p=3,n=s,l=lit
हेतुभिः हेतु pos=n,g=m,c=3,n=p
बुद्धि बुद्धि pos=n,comp=y
संमतः सम्मन् pos=va,g=m,c=1,n=s,f=part