Original

ऋतुपर्णोऽपि शुश्राव बाहुकच्छद्मिनं नलम् ।दमयन्त्या समायुक्तं जहृषे च नराधिपः ॥ ८ ॥

Segmented

ऋतुपर्णो ऽपि शुश्राव बाहुकैः छद्मिनम् नलम् दमयन्त्या समायुक्तम् जहृषे च नर-अधिपः

Analysis

Word Lemma Parse
ऋतुपर्णो ऋतुपर्ण pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
शुश्राव श्रु pos=v,p=3,n=s,l=lit
बाहुकैः बाहुक pos=n,g=m,c=8,n=s
छद्मिनम् छद्मिन् pos=a,g=m,c=2,n=s
नलम् नल pos=n,g=m,c=2,n=s
दमयन्त्या दमयन्ती pos=n,g=f,c=3,n=s
समायुक्तम् समायुज् pos=va,g=m,c=2,n=s,f=part
जहृषे हृष् pos=v,p=3,n=s,l=lit
pos=i
नर नर pos=n,comp=y
अधिपः अधिप pos=n,g=m,c=1,n=s