Original

द्वारि द्वारि च पौराणां पुष्पभङ्गः प्रकल्पितः ।अर्चितानि च सर्वाणि देवतायतनानि च ॥ ७ ॥

Segmented

द्वारि द्वारि च पौराणाम् पुष्पभङ्गः प्रकल्पितः अर्चितानि च सर्वाणि देवतायतनानि च

Analysis

Word Lemma Parse
द्वारि द्वार् pos=n,g=f,c=7,n=s
द्वारि द्वार् pos=n,g=f,c=7,n=s
pos=i
पौराणाम् पौर pos=n,g=m,c=6,n=p
पुष्पभङ्गः पुष्पभङ्ग pos=n,g=m,c=1,n=s
प्रकल्पितः प्रकल्पय् pos=va,g=m,c=1,n=s,f=part
अर्चितानि अर्च् pos=va,g=n,c=1,n=p,f=part
pos=i
सर्वाणि सर्व pos=n,g=n,c=1,n=p
देवतायतनानि देवतायतन pos=n,g=n,c=1,n=p
pos=i