Original

अशोभयच्च नगरं पताकाध्वजमालिनम् ।सिक्तसंमृष्टपुष्पाढ्या राजमार्गाः कृतास्तदा ॥ ६ ॥

Segmented

अशोभयत् च नगरम् पताका-ध्वज-मालिनम् सिच्-संमृष्ट-पुष्प-आढ्याः राजमार्गाः कृतास् तदा

Analysis

Word Lemma Parse
अशोभयत् शोभय् pos=v,p=3,n=s,l=lan
pos=i
नगरम् नगर pos=n,g=n,c=2,n=s
पताका पताका pos=n,comp=y
ध्वज ध्वज pos=n,comp=y
मालिनम् मालिन् pos=a,g=m,c=2,n=s
सिच् सिच् pos=va,comp=y,f=part
संमृष्ट सम्मृज् pos=va,comp=y,f=part
पुष्प पुष्प pos=n,comp=y
आढ्याः आढ्य pos=a,g=m,c=1,n=p
राजमार्गाः राजमार्ग pos=n,g=m,c=1,n=p
कृतास् कृ pos=va,g=m,c=1,n=p,f=part
तदा तदा pos=i