Original

ततो बभूव नगरे सुमहान्हर्षनिस्वनः ।जनस्य संप्रहृष्टस्य नलं दृष्ट्वा तथागतम् ॥ ५ ॥

Segmented

ततो बभूव नगरे सु महान् हर्ष-निस्वनः जनस्य सम्प्रहृष्टस्य नलम् दृष्ट्वा तथागतम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
नगरे नगर pos=n,g=n,c=7,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
हर्ष हर्ष pos=n,comp=y
निस्वनः निस्वन pos=n,g=m,c=1,n=s
जनस्य जन pos=n,g=m,c=6,n=s
सम्प्रहृष्टस्य सम्प्रहृष् pos=va,g=m,c=6,n=s,f=part
नलम् नल pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तथागतम् तथागत pos=a,g=m,c=2,n=s