Original

तामर्हणां नलो राजा प्रतिगृह्य यथाविधि ।परिचर्यां स्वकां तस्मै यथावत्प्रत्यवेदयत् ॥ ४ ॥

Segmented

ताम् अर्हणाम् नलो राजा प्रतिगृह्य यथाविधि परिचर्याम् स्वकाम् तस्मै यथावत् प्रत्यवेदयत्

Analysis

Word Lemma Parse
ताम् तद् pos=n,g=f,c=2,n=s
अर्हणाम् अर्हण pos=a,g=f,c=2,n=s
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
प्रतिगृह्य प्रतिग्रह् pos=vi
यथाविधि यथाविधि pos=i
परिचर्याम् परिचर्या pos=n,g=f,c=2,n=s
स्वकाम् स्वक pos=a,g=f,c=2,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
यथावत् यथावत् pos=i
प्रत्यवेदयत् प्रतिवेदय् pos=v,p=3,n=s,l=lan