Original

तं भीमः प्रतिजग्राह पुत्रवत्परया मुदा ।यथार्हं पूजयित्वा तु समाश्वासयत प्रभुः ।नलेन सहितां तत्र दमयन्तीं पतिव्रताम् ॥ ३ ॥

Segmented

तम् भीमः प्रतिजग्राह पुत्र-वत् परया मुदा यथार्हम् पूजयित्वा तु समाश्वासयत प्रभुः नलेन सहिताम् तत्र दमयन्तीम् पतिव्रताम्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
भीमः भीम pos=n,g=m,c=1,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
पुत्र पुत्र pos=n,comp=y
वत् वत् pos=i
परया पर pos=n,g=f,c=3,n=s
मुदा मुद् pos=n,g=f,c=3,n=s
यथार्हम् यथार्ह pos=a,g=n,c=2,n=s
पूजयित्वा पूजय् pos=vi
तु तु pos=i
समाश्वासयत समाश्वासय् pos=v,p=3,n=s,l=lan
प्रभुः प्रभु pos=n,g=m,c=1,n=s
नलेन नल pos=n,g=m,c=3,n=s
सहिताम् सहित pos=a,g=f,c=2,n=s
तत्र तत्र pos=i
दमयन्तीम् दमयन्ती pos=n,g=f,c=2,n=s
पतिव्रताम् पतिव्रता pos=n,g=f,c=2,n=s