Original

ततोऽभिवादयामास प्रयतः श्वशुरं नलः ।तस्यानु दमयन्ती च ववन्दे पितरं शुभा ॥ २ ॥

Segmented

ततो ऽभिवादयामास प्रयतः श्वशुरम् नलः तस्य अनु दमयन्ती च ववन्दे पितरम् शुभा

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिवादयामास अभिवादय् pos=v,p=3,n=s,l=lit
प्रयतः प्रयम् pos=va,g=m,c=1,n=s,f=part
श्वशुरम् श्वशुर pos=n,g=m,c=2,n=s
नलः नल pos=n,g=m,c=1,n=s
तस्य तद् pos=n,g=m,c=6,n=s
अनु अनु pos=i
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
pos=i
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
पितरम् पितृ pos=n,g=m,c=2,n=s
शुभा शुभ pos=a,g=f,c=1,n=s