Original

ऋतुपर्णे प्रतिगते नलो राजा विशां पते ।नगरे कुण्डिने कालं नातिदीर्घमिवावसत् ॥ १९ ॥

Segmented

ऋतुपर्णे प्रतिगते नलो राजा विशाम् पते नगरे कुण्डिने कालम् न अति दीर्घम् इव अवसत्

Analysis

Word Lemma Parse
ऋतुपर्णे ऋतुपर्ण pos=n,g=m,c=7,n=s
प्रतिगते प्रतिगम् pos=va,g=m,c=7,n=s,f=part
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
नगरे नगर pos=n,g=n,c=7,n=s
कुण्डिने कुण्डिन pos=n,g=n,c=7,n=s
कालम् काल pos=n,g=m,c=2,n=s
pos=i
अति अति pos=i
दीर्घम् दीर्घ pos=a,g=m,c=2,n=s
इव इव pos=i
अवसत् वस् pos=v,p=3,n=s,l=lan