Original

ततो गृह्याश्वहृदयं तदा भाङ्गस्वरिर्नृपः ।सूतमन्यमुपादाय ययौ स्वपुरमेव हि ॥ १८ ॥

Segmented

ततो गृहीत्वा अश्व-हृदयम् तदा भाङ्गस्वरिः नृपः सूतम् अन्यम् उपादाय ययौ स्व-पुरम् एव हि

Analysis

Word Lemma Parse
ततो ततस् pos=i
गृहीत्वा ग्रह् pos=vi
अश्व अश्व pos=n,comp=y
हृदयम् हृदय pos=n,g=n,c=2,n=s
तदा तदा pos=i
भाङ्गस्वरिः भाङ्गस्वरि pos=n,g=m,c=1,n=s
नृपः नृप pos=n,g=m,c=1,n=s
सूतम् सूत pos=n,g=m,c=2,n=s
अन्यम् अन्य pos=n,g=m,c=2,n=s
उपादाय उपादा pos=vi
ययौ या pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
एव एव pos=i
हि हि pos=i