Original

बृहदश्व उवाच ।एवमुक्त्वा ददौ विद्यामृतुपर्णाय नैषधः ।स च तां प्रतिजग्राह विधिदृष्टेन कर्मणा ॥ १७ ॥

Segmented

बृहदश्व उवाच एवम् उक्त्वा ददौ विद्याम् ऋतुपर्णाय नैषधः स च ताम् प्रतिजग्राह विधि-दृष्टेन कर्मणा

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्त्वा वच् pos=vi
ददौ दा pos=v,p=3,n=s,l=lit
विद्याम् विद्या pos=n,g=f,c=2,n=s
ऋतुपर्णाय ऋतुपर्ण pos=n,g=m,c=4,n=s
नैषधः नैषध pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
pos=i
ताम् तद् pos=n,g=f,c=2,n=s
प्रतिजग्राह प्रतिग्रह् pos=v,p=3,n=s,l=lit
विधि विधि pos=n,comp=y
दृष्टेन दृश् pos=va,g=n,c=3,n=s,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s