Original

सर्वकामैः सुविहितः सुखमस्म्युषितस्त्वयि ।न तथा स्वगृहे राजन्यथा तव गृहे सदा ॥ १५ ॥

Segmented

सर्व-कामैः सु विहितः सुखम् अस्म्य् उषितः त्वे न तथा स्व-गृहे राजन् यथा तव गृहे सदा

Analysis

Word Lemma Parse
सर्व सर्व pos=n,comp=y
कामैः काम pos=n,g=m,c=3,n=p
सु सु pos=i
विहितः विधा pos=va,g=m,c=1,n=s,f=part
सुखम् सुखम् pos=i
अस्म्य् अस् pos=v,p=1,n=s,l=lat
उषितः वस् pos=va,g=m,c=1,n=s,f=part
त्वे त्वद् pos=n,g=,c=7,n=s
pos=i
तथा तथा pos=i
स्व स्व pos=a,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
यथा यथा pos=i
तव त्वद् pos=n,g=,c=6,n=s
गृहे गृह pos=n,g=m,c=7,n=s
सदा सदा pos=i