Original

नल उवाच ।न मेऽपराधं कृतवांस्त्वं स्वल्पमपि पार्थिव ।कृतेऽपि च न मे कोपः क्षन्तव्यं हि मया तव ॥ १३ ॥

Segmented

नल उवाच न मे ऽपराधम् कृतवांस् त्वम् सु अल्पम् अपि पार्थिव कृते ऽपि च न मे कोपः क्षन्तव्यम् हि मया तव

Analysis

Word Lemma Parse
नल नल pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i
मे मद् pos=n,g=,c=6,n=s
ऽपराधम् अपराध pos=n,g=m,c=2,n=s
कृतवांस् कृ pos=va,g=m,c=1,n=s,f=part
त्वम् त्वद् pos=n,g=,c=1,n=s
सु सु pos=i
अल्पम् अल्प pos=a,g=m,c=2,n=s
अपि अपि pos=i
पार्थिव पार्थिव pos=n,g=m,c=8,n=s
कृते कृ pos=va,g=n,c=7,n=s,f=part
ऽपि अपि pos=i
pos=i
pos=i
मे मद् pos=n,g=,c=6,n=s
कोपः कोप pos=n,g=m,c=1,n=s
क्षन्तव्यम् क्षम् pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
मया मद् pos=n,g=,c=3,n=s
तव त्वद् pos=n,g=,c=6,n=s