Original

यदि वा बुद्धिपूर्वाणि यद्यबुद्धानि कानिचित् ।मया कृतान्यकार्याणि तानि मे क्षन्तुमर्हसि ॥ १२ ॥

Segmented

यदि वा बुद्धि-पूर्वाणि यदि अबुद्धानि कानिचित् मया कृतानि अकार्यानि तानि मे क्षन्तुम् अर्हसि

Analysis

Word Lemma Parse
यदि यदि pos=i
वा वा pos=i
बुद्धि बुद्धि pos=n,comp=y
पूर्वाणि पूर्व pos=n,g=n,c=1,n=p
यदि यदि pos=i
अबुद्धानि अबुद्ध pos=a,g=n,c=1,n=p
कानिचित् कश्चित् pos=n,g=n,c=1,n=p
मया मद् pos=n,g=,c=3,n=s
कृतानि कृ pos=va,g=n,c=1,n=p,f=part
अकार्यानि अकार्य pos=a,g=n,c=1,n=p
तानि तद् pos=n,g=n,c=2,n=p
मे मद् pos=n,g=,c=4,n=s
क्षन्तुम् क्षम् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat