Original

कच्चित्तु नापराधं ते कृतवानस्मि नैषध ।अज्ञातवासं वसतो मद्गृहे निषधाधिप ॥ ११ ॥

Segmented

कच्चित् तु न अपराधम् ते कृतवान् अस्मि नैषध अज्ञात-वासम् वसतो मद्-गृहे निषध-अधिपैः

Analysis

Word Lemma Parse
कच्चित् कश्चित् pos=n,g=n,c=2,n=s
तु तु pos=i
pos=i
अपराधम् अपराध pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=4,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
अस्मि अस् pos=v,p=1,n=s,l=lat
नैषध नैषध pos=n,g=m,c=8,n=s
अज्ञात अज्ञात pos=a,comp=y
वासम् वास pos=n,g=m,c=2,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
मद् मद् pos=n,comp=y
गृहे गृह pos=n,g=m,c=7,n=s
निषध निषध pos=n,comp=y
अधिपैः अधिप pos=n,g=m,c=8,n=s