Original

स सत्कृतो महीपालो नैषधं विस्मयान्वितः ।दिष्ट्या समेतो दारैः स्वैर्भवानित्यभ्यनन्दत ॥ १० ॥

Segmented

स सत्कृतो महीपालो नैषधम् विस्मय-अन्वितः दिष्ट्या समेतो दारैः स्वैः भवान् इति अभ्यनन्दत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सत्कृतो सत्कृ pos=va,g=m,c=1,n=s,f=part
महीपालो महीपाल pos=n,g=m,c=1,n=s
नैषधम् नैषध pos=n,g=m,c=2,n=s
विस्मय विस्मय pos=n,comp=y
अन्वितः अन्वित pos=a,g=m,c=1,n=s
दिष्ट्या दिष्टि pos=n,g=f,c=3,n=s
समेतो समे pos=va,g=m,c=1,n=s,f=part
दारैः दार pos=n,g=m,c=3,n=p
स्वैः स्व pos=a,g=m,c=3,n=p
भवान् भवत् pos=a,g=m,c=1,n=s
इति इति pos=i
अभ्यनन्दत अभिनन्द् pos=v,p=3,n=s,l=lan