Original

बृहदश्व उवाच ।अथ तां व्युषितो रात्रिं नलो राजा स्वलंकृतः ।वैदर्भ्या सहितः काल्यं ददर्श वसुधाधिपम् ॥ १ ॥

Segmented

बृहदश्व उवाच अथ ताम् व्युषितो रात्रिम् नलो राजा सु अलंकृतः वैदर्भ्या सहितः काल्यम् ददर्श वसुधा-अधिपम्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अथ अथ pos=i
ताम् तद् pos=n,g=f,c=2,n=s
व्युषितो विवस् pos=va,g=m,c=1,n=s,f=part
रात्रिम् रात्रि pos=n,g=f,c=2,n=s
नलो नल pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
सु सु pos=i
अलंकृतः अलंकृ pos=va,g=m,c=1,n=s,f=part
वैदर्भ्या वैदर्भी pos=n,g=f,c=3,n=s
सहितः सहित pos=a,g=m,c=1,n=s
काल्यम् काल्य pos=a,g=n,c=2,n=s
ददर्श दृश् pos=v,p=3,n=s,l=lit
वसुधा वसुधा pos=n,comp=y
अधिपम् अधिप pos=n,g=m,c=2,n=s