Original

दृष्टपूर्वस्त्वया कश्चिद्धर्मज्ञो नाम बाहुक ।सुप्तामुत्सृज्य विपिने गतो यः पुरुषः स्त्रियम् ॥ ९ ॥

Segmented

दृष्ट-पूर्वः त्वया कश्चिद् धर्म-ज्ञः नाम बाहुक सुप्ताम् उत्सृज्य विपिने गतो यः पुरुषः स्त्रियम्

Analysis

Word Lemma Parse
दृष्ट दृश् pos=va,comp=y,f=part
पूर्वः पूर्व pos=n,g=m,c=1,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
कश्चिद् कश्चित् pos=n,g=m,c=1,n=s
धर्म धर्म pos=n,comp=y
ज्ञः ज्ञ pos=a,g=m,c=1,n=s
नाम नाम pos=i
बाहुक बाहुक pos=n,g=m,c=8,n=s
सुप्ताम् स्वप् pos=va,g=f,c=2,n=s,f=part
उत्सृज्य उत्सृज् pos=vi
विपिने विपिन pos=n,g=n,c=7,n=s
गतो गम् pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
पुरुषः पुरुष pos=n,g=m,c=1,n=s
स्त्रियम् स्त्री pos=n,g=f,c=2,n=s