Original

तं तु दृष्ट्वा तथायुक्तं दमयन्ती नलं तदा ।तीव्रशोकसमाविष्टा बभूव वरवर्णिनी ॥ ७ ॥

Segmented

तम् तु दृष्ट्वा तथा युक्तम् दमयन्ती नलम् तदा तीव्र-शोक-समाविष्टाः बभूव वरवर्णिनी

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
तथा तथा pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
नलम् नल pos=n,g=m,c=2,n=s
तदा तदा pos=i
तीव्र तीव्र pos=a,comp=y
शोक शोक pos=n,comp=y
समाविष्टाः समाविश् pos=va,g=m,c=1,n=p,f=part
बभूव भू pos=v,p=3,n=s,l=lit
वरवर्णिनी वरवर्णिनी pos=n,g=f,c=1,n=s