Original

सा वै पित्राभ्यनुज्ञाता मात्रा च भरतर्षभ ।नलं प्रवेशयामास यत्र तस्याः प्रतिश्रयः ॥ ६ ॥

Segmented

सा वै पित्रा अभ्यनुज्ञाता मात्रा च भरत-ऋषभ नलम् प्रवेशयामास यत्र तस्याः प्रतिश्रयः

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
वै वै pos=i
पित्रा पितृ pos=n,g=m,c=3,n=s
अभ्यनुज्ञाता अभ्यनुज्ञा pos=va,g=f,c=1,n=s,f=part
मात्रा मातृ pos=n,g=f,c=3,n=s
pos=i
भरत भरत pos=n,comp=y
ऋषभ ऋषभ pos=n,g=m,c=8,n=s
नलम् नल pos=n,g=m,c=2,n=s
प्रवेशयामास प्रवेशय् pos=v,p=3,n=s,l=lit
यत्र यत्र pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
प्रतिश्रयः प्रतिश्रय pos=n,g=m,c=1,n=s