Original

एवमुक्ता तु वैदर्भ्या सा देवी भीममब्रवीत् ।दुहितुस्तमभिप्रायमन्वजानाच्च पार्थिवः ॥ ५ ॥

Segmented

एवम् उक्ता तु वैदर्भ्या सा देवी भीमम् अब्रवीत् दुहितुस् तम् अभिप्रायम् अन्वजानात् च पार्थिवः

Analysis

Word Lemma Parse
एवम् एवम् pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
तु तु pos=i
वैदर्भ्या वैदर्भी pos=n,g=f,c=3,n=s
सा तद् pos=n,g=f,c=1,n=s
देवी देवी pos=n,g=f,c=1,n=s
भीमम् भीम pos=n,g=m,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
दुहितुस् दुहितृ pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
अभिप्रायम् अभिप्राय pos=n,g=m,c=2,n=s
अन्वजानात् अनुज्ञा pos=v,p=3,n=s,l=lan
pos=i
पार्थिवः पार्थिव pos=n,g=m,c=1,n=s