Original

दमयन्ती तु तच्छ्रुत्वा नलस्य परिदेवितम् ।प्राञ्जलिर्वेपमाना च भीता वचनमब्रवीत् ॥ २४ ॥

Segmented

दमयन्ती तु तत् श्रुत्वा नलस्य परिदेवितम् प्राञ्जलिः वेपमाना च भीता वचनम् अब्रवीत्

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
नलस्य नल pos=n,g=m,c=6,n=s
परिदेवितम् परिदेवित pos=n,g=n,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=f,c=1,n=s
वेपमाना विप् pos=va,g=f,c=1,n=s,f=part
pos=i
भीता भी pos=va,g=f,c=1,n=s,f=part
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan