Original

स्वैरवृत्ता यथाकाममनुरूपमिवात्मनः ।श्रुत्वैव चैवं त्वरितो भाङ्गस्वरिरुपस्थितः ॥ २३ ॥

Segmented

स्वैर-वृत्ता यथाकामम् अनुरूपम् इव आत्मनः श्रुत्वा एव च एवम् त्वरितो भाङ्गस्वरिः उपस्थितः

Analysis

Word Lemma Parse
स्वैर स्वैर pos=a,comp=y
वृत्ता वृत् pos=va,g=f,c=1,n=s,f=part
यथाकामम् यथाकाम pos=a,g=m,c=2,n=s
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
श्रुत्वा श्रु pos=vi
एव एव pos=i
pos=i
एवम् एवम् pos=i
त्वरितो त्वरित pos=a,g=m,c=1,n=s
भाङ्गस्वरिः भाङ्गस्वरि pos=n,g=m,c=1,n=s
उपस्थितः उपस्था pos=va,g=m,c=1,n=s,f=part