Original

दूताश्चरन्ति पृथिवीं कृत्स्नां नृपतिशासनात् ।भैमी किल स्म भर्तारं द्वितीयं वरयिष्यति ॥ २२ ॥

Segmented

दूताः चरन्ति पृथिवीम् कृत्स्नाम् नृपति-शासनात् भैमी किल स्म भर्तारम् द्वितीयम् वरयिष्यति

Analysis

Word Lemma Parse
दूताः दूत pos=n,g=m,c=1,n=p
चरन्ति चर् pos=v,p=3,n=p,l=lat
पृथिवीम् पृथिवी pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
नृपति नृपति pos=n,comp=y
शासनात् शासन pos=n,g=n,c=5,n=s
भैमी भैमी pos=n,g=f,c=1,n=s
किल किल pos=i
स्म स्म pos=i
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
द्वितीयम् द्वितीय pos=a,g=m,c=2,n=s
वरयिष्यति वरय् pos=v,p=3,n=s,l=lrt