Original

कथं नु नारी भर्तारमनुरक्तमनुव्रतम् ।उत्सृज्य वरयेदन्यं यथा त्वं भीरु कर्हिचित् ॥ २१ ॥

Segmented

कथम् नु नारी भर्तारम् अनुरक्तम् अनुव्रतम् उत्सृज्य वरयेद् अन्यम् यथा त्वम् भीरु कर्हिचित्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
नु नु pos=i
नारी नारी pos=n,g=f,c=1,n=s
भर्तारम् भर्तृ pos=n,g=m,c=2,n=s
अनुरक्तम् अनुरञ्ज् pos=va,g=m,c=2,n=s,f=part
अनुव्रतम् अनुव्रत pos=a,g=m,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
वरयेद् वरय् pos=v,p=3,n=s,l=vidhilin
अन्यम् अन्य pos=n,g=m,c=2,n=s
यथा यथा pos=i
त्वम् त्व pos=n,g=n,c=1,n=s
भीरु भीरु pos=a,g=n,c=2,n=s
कर्हिचित् कर्हिचित् pos=i