Original

दमयन्ती ततो भूयः प्रेषयामास केशिनीम् ।मातुः सकाशं दुःखार्ता नलशङ्कासमुत्सुका ॥ २ ॥

Segmented

दमयन्ती ततो भूयः प्रेषयामास केशिनीम् मातुः सकाशम् दुःख-आर्ता नल-शङ्का-समुत्सुका

Analysis

Word Lemma Parse
दमयन्ती दमयन्ती pos=n,g=f,c=1,n=s
ततो ततस् pos=i
भूयः भूयस् pos=i
प्रेषयामास प्रेषय् pos=v,p=3,n=s,l=lit
केशिनीम् केशिनी pos=n,g=f,c=2,n=s
मातुः मातृ pos=n,g=f,c=6,n=s
सकाशम् सकाश pos=n,g=m,c=2,n=s
दुःख दुःख pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
नल नल pos=n,comp=y
शङ्का शङ्का pos=n,comp=y
समुत्सुका समुत्सुक pos=a,g=f,c=1,n=s