Original

मम च व्यवसायेन तपसा चैव निर्जितः ।दुःखस्यान्तेन चानेन भवितव्यं हि नौ शुभे ॥ १९ ॥

Segmented

मम च व्यवसायेन तपसा च एव निर्जितः दुःखस्य अन्तेन च अनेन भवितव्यम् हि नौ शुभे

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
pos=i
व्यवसायेन व्यवसाय pos=n,g=m,c=3,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
pos=i
एव एव pos=i
निर्जितः निर्जि pos=va,g=m,c=1,n=s,f=part
दुःखस्य दुःख pos=n,g=n,c=6,n=s
अन्तेन अन्त pos=n,g=m,c=3,n=s
pos=i
अनेन इदम् pos=n,g=m,c=3,n=s
भवितव्यम् भू pos=va,g=n,c=1,n=s,f=krtya
हि हि pos=i
नौ मद् pos=n,g=,c=6,n=d
शुभे शुभ pos=a,g=f,c=8,n=s