Original

स मच्छरीरे त्वच्छापाद्दह्यमानोऽवसत्कलिः ।त्वच्छापदग्धः सततं सोऽग्नाविव समाहितः ॥ १८ ॥

Segmented

स मद्-शरीरे त्वद्-शापात् दह्यमानो ऽवसत् कलिः त्वद्-शाप-दग्धः सततम् सो अग्नौ इव समाहितः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
शरीरे शरीर pos=n,g=n,c=7,n=s
त्वद् त्वद् pos=n,comp=y
शापात् शाप pos=n,g=m,c=5,n=s
दह्यमानो दह् pos=va,g=m,c=1,n=s,f=part
ऽवसत् वस् pos=v,p=3,n=s,l=lan
कलिः कलि pos=n,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
शाप शाप pos=n,comp=y
दग्धः दह् pos=va,g=m,c=1,n=s,f=part
सततम् सततम् pos=i
सो तद् pos=n,g=m,c=1,n=s
अग्नौ अग्नि pos=n,g=m,c=7,n=s
इव इव pos=i
समाहितः समाधा pos=va,g=m,c=1,n=s,f=part