Original

त्वया तु धर्मभृच्छ्रेष्ठे शापेनाभिहतः पुरा ।वनस्थया दुःखितया शोचन्त्या मां विवाससम् ॥ १७ ॥

Segmented

त्वया तु धर्म-भृत्-श्रेष्ठे शापेन अभिहतः पुरा वन-स्थया दुःखितया शोचन्त्या माम् विवाससम्

Analysis

Word Lemma Parse
त्वया त्वद् pos=n,g=,c=3,n=s
तु तु pos=i
धर्म धर्म pos=n,comp=y
भृत् भृत् pos=a,comp=y
श्रेष्ठे श्रेष्ठ pos=a,g=m,c=7,n=s
शापेन शाप pos=n,g=m,c=3,n=s
अभिहतः अभिहन् pos=va,g=m,c=1,n=s,f=part
पुरा पुरा pos=i
वन वन pos=n,comp=y
स्थया स्थ pos=a,g=f,c=3,n=s
दुःखितया दुःखित pos=a,g=f,c=3,n=s
शोचन्त्या शुच् pos=va,g=f,c=3,n=s,f=part
माम् मद् pos=n,g=,c=2,n=s
विवाससम् विवासस् pos=a,g=m,c=2,n=s