Original

मम राज्यं प्रनष्टं यन्नाहं तत्कृतवान्स्वयम् ।कलिना तत्कृतं भीरु यच्च त्वामहमत्यजम् ॥ १६ ॥

Segmented

मम राज्यम् प्रनष्टम् यन् न अहम् तत् कृतवान् स्वयम् कलिना तत् कृतम् भीरु यच् च त्वाम् अहम् अत्यजम्

Analysis

Word Lemma Parse
मम मद् pos=n,g=,c=6,n=s
राज्यम् राज्य pos=n,g=n,c=1,n=s
प्रनष्टम् प्रणश् pos=va,g=n,c=1,n=s,f=part
यन् यद् pos=n,g=n,c=1,n=s
pos=i
अहम् मद् pos=n,g=,c=1,n=s
तत् तद् pos=n,g=n,c=2,n=s
कृतवान् कृ pos=va,g=m,c=1,n=s,f=part
स्वयम् स्वयम् pos=i
कलिना कलि pos=n,g=m,c=3,n=s
तत् तद् pos=n,g=n,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
भीरु भीरु pos=a,g=n,c=1,n=s
यच् यत् pos=i
pos=i
त्वाम् त्वद् pos=n,g=,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
अत्यजम् त्यज् pos=v,p=1,n=s,l=lan