Original

अतीव कृष्णताराभ्यां रक्तान्ताभ्यां जलं तु तत् ।परिस्रवन्नलो दृष्ट्वा शोकार्त इदमब्रवीत् ॥ १५ ॥

Segmented

अतीव कृष्ण-ताराभ्याम् रक्त-अन्ताभ्याम् जलम् तु तत् परिस्रवन् नलो दृष्ट्वा शोक-आर्तः इदम् अब्रवीत्

Analysis

Word Lemma Parse
अतीव अतीव pos=i
कृष्ण कृष्ण pos=a,comp=y
ताराभ्याम् तार pos=n,g=m,c=5,n=d
रक्त रक्त pos=n,comp=y
अन्ताभ्याम् अन्त pos=n,g=m,c=5,n=d
जलम् जल pos=n,g=n,c=2,n=s
तु तु pos=i
तत् तद् pos=n,g=n,c=2,n=s
परिस्रवन् परिस्रु pos=va,g=n,c=2,n=s,f=part
नलो नल pos=n,g=m,c=1,n=s
दृष्ट्वा दृश् pos=vi
शोक शोक pos=n,comp=y
आर्तः आर्त pos=a,g=m,c=1,n=s
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan