Original

अग्नौ पाणिगृहीतां च हंसानां वचने स्थिताम् ।भरिष्यामीति सत्यं च प्रतिश्रुत्य क्व तद्गतम् ॥ १३ ॥

Segmented

अग्नौ पाणिगृहीताम् च हंसानाम् वचने स्थिताम् भरिष्यामि इति सत्यम् च प्रतिश्रुत्य क्व तद् गतम्

Analysis

Word Lemma Parse
अग्नौ अग्नि pos=n,g=m,c=7,n=s
पाणिगृहीताम् पाणिगृहीता pos=n,g=f,c=2,n=s
pos=i
हंसानाम् हंस pos=n,g=m,c=6,n=p
वचने वचन pos=n,g=n,c=7,n=s
स्थिताम् स्था pos=va,g=f,c=2,n=s,f=part
भरिष्यामि भृ pos=v,p=1,n=s,l=lrt
इति इति pos=i
सत्यम् सत्य pos=n,g=n,c=2,n=s
pos=i
प्रतिश्रुत्य प्रतिश्रु pos=vi
क्व क्व pos=i
तद् तद् pos=n,g=n,c=1,n=s
गतम् गम् pos=va,g=n,c=1,n=s,f=part