Original

साक्षाद्देवानपाहाय वृतो यः स मया पुरा ।अनुव्रतां साभिकामां पुत्रिणीं त्यक्तवान्कथम् ॥ १२ ॥

Segmented

साक्षाद् देवान् अपाहाय वृतो यः स मया पुरा अनुव्रताम् साभिकामाम् पुत्रिणीम् त्यक्तवान् कथम्

Analysis

Word Lemma Parse
साक्षाद् साक्षात् pos=i
देवान् देव pos=n,g=m,c=2,n=p
अपाहाय अपाहा pos=vi
वृतो वृ pos=va,g=m,c=1,n=s,f=part
यः यद् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
मया मद् pos=n,g=,c=3,n=s
पुरा पुरा pos=i
अनुव्रताम् अनुव्रत pos=a,g=f,c=2,n=s
साभिकामाम् साभिकाम pos=a,g=f,c=2,n=s
पुत्रिणीम् पुत्रिन् pos=a,g=f,c=2,n=s
त्यक्तवान् त्यज् pos=va,g=m,c=1,n=s,f=part
कथम् कथम् pos=i