Original

किं नु तस्य मया कार्यमपराद्धं महीपतेः ।यो मामुत्सृज्य विपिने गतवान्निद्रया हृताम् ॥ ११ ॥

Segmented

किम् नु तस्य मया कार्यम् अपराद्धम् महीपतेः यो माम् उत्सृज्य विपिने गतवान् निद्रया हृताम्

Analysis

Word Lemma Parse
किम् pos=n,g=n,c=1,n=s
नु नु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
मया मद् pos=n,g=,c=3,n=s
कार्यम् कृ pos=va,g=n,c=1,n=s,f=krtya
अपराद्धम् अपराध् pos=va,g=n,c=1,n=s,f=part
महीपतेः महीपति pos=n,g=m,c=6,n=s
यो यद् pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
उत्सृज्य उत्सृज् pos=vi
विपिने विपिन pos=n,g=n,c=7,n=s
गतवान् गम् pos=va,g=m,c=1,n=s,f=part
निद्रया निद्रा pos=n,g=f,c=3,n=s
हृताम् हृ pos=va,g=f,c=2,n=s,f=part