Original

बृहदश्व उवाच ।सर्वं विकारं दृष्ट्वा तु पुण्यश्लोकस्य धीमतः ।आगत्य केशिनी क्षिप्रं दमयन्त्यै न्यवेदयत् ॥ १ ॥

Segmented

बृहदश्व उवाच सर्वम् विकारम् दृष्ट्वा तु पुण्यश्लोकस्य धीमतः आगत्य केशिनी क्षिप्रम् दमयन्त्यै न्यवेदयत्

Analysis

Word Lemma Parse
बृहदश्व बृहदश्व pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सर्वम् सर्व pos=n,g=m,c=2,n=s
विकारम् विकार pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
तु तु pos=i
पुण्यश्लोकस्य पुण्यश्लोक pos=n,g=m,c=6,n=s
धीमतः धीमत् pos=a,g=m,c=6,n=s
आगत्य आगम् pos=vi
केशिनी केशिनी pos=n,g=f,c=1,n=s
क्षिप्रम् क्षिप्रम् pos=i
दमयन्त्यै दमयन्ती pos=n,g=f,c=4,n=s
न्यवेदयत् निवेदय् pos=v,p=3,n=s,l=lan