Original

ह्रस्वमासाद्य संचारं नासौ विनमते क्वचित् ।तं तु दृष्ट्वा यथासङ्गमुत्सर्पति यथासुखम् ।संकटेऽप्यस्य सुमहद्विवरं जायतेऽधिकम् ॥ ९ ॥

Segmented

ह्रस्वम् आसाद्य संचारम् न असौ विनमते क्वचित् तम् तु दृष्ट्वा यथासङ्गम् उत्सर्पति यथासुखम् संकटे अपि अस्य सु महत् विवरम् जायते ऽधिकम्

Analysis

Word Lemma Parse
ह्रस्वम् ह्रस्व pos=a,g=m,c=2,n=s
आसाद्य आसादय् pos=vi
संचारम् संचार pos=n,g=m,c=2,n=s
pos=i
असौ अदस् pos=n,g=m,c=1,n=s
विनमते विनम् pos=v,p=3,n=s,l=lat
क्वचित् क्वचिद् pos=i
तम् तद् pos=n,g=m,c=2,n=s
तु तु pos=i
दृष्ट्वा दृश् pos=vi
यथासङ्गम् यथासङ्गम् pos=i
उत्सर्पति उत्सृप् pos=v,p=3,n=s,l=lat
यथासुखम् यथासुखम् pos=i
संकटे संकट pos=n,g=n,c=7,n=s
अपि अपि pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
सु सु pos=i
महत् महत् pos=a,g=n,c=1,n=s
विवरम् विवर pos=n,g=n,c=1,n=s
जायते जन् pos=v,p=3,n=s,l=lat
ऽधिकम् अधिक pos=a,g=n,c=1,n=s